SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org क्षणभङ्गवादः । तत्मद्धावपि Acharya Shri Kailassagarsuri Gyanmandir साधारण्यमित्याजः । तयोः परस्परपरौहार स्थिततया एकधर्मिणि विरोध: महानवस्थानं सिद्यतीति । तद्विधौ तद्देशकार्यकारित्वविधौ । तस्येव तद्देशकार्याकारित्वम्यैव तद्विधौ तस्यानिषेधात् तस्य देशान्तरकार्याकारित्वम्या निषेधात् । श्रतत्करणं कार्यान्तरकरणं दृष्टान्तार्थ चेदम् प्रभाव इति व्यवहियत इत्यर्थः । अतो नोत्तरत्र उद्देशविधेयावे शिष्यम् ॥ तस्मात् प्रसङ्गतद्विपर्ययस्थितावपि असिद्धो विरुद्धधर्माध्यासः । मनु यदेकदा यत् करोति तद्यावत् सत्वं तत्करोत्येव यथा कश्चिच्छब्दः ( शब्दान्तरमिति प्रसङ्गोऽस्तु विपर्ययस्तु यदेकदा यन्न करोति तत् सर्वदैव तन्न करोति यथा शिलाशकलम् अङ्करम् । न करोति चैकदा कुवलस्थं बौजमङ्करमिति चेत् तदेतज्जात्यभिप्रायेण वा स्यात् व्यक्त्यभिप्रायेण वा स्यात् ॥ (१) विनश्यदवस्थः ० टी० । पूर्व प्रमङ्गतद्विपर्यययोरेवामिद्धिका सम्प्रति विरुद्धधर्माध्यामाभावमुपसंहरति । तस्मादिति । प्रमङ्ग विपर्ययान्तरमवतारयति । १५१ चणिकत्वयोर्व्याप्तिसाधनाय नन्विति । यथा कश्चिच्छब्द इति । श्रविनश्यद वस्योऽनन्त इत्यर्थः । श्रन्यथा द्वितीयचणे करणे यावत मत्त्वं करणानुपपत्तेः । स्वमतेनैव इत्यधिकं शङ्कर मिश्रकृतौ कानुसारेण For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy