________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
तत्मद्धावपि
Acharya Shri Kailassagarsuri Gyanmandir
साधारण्यमित्याजः । तयोः परस्परपरौहार स्थिततया एकधर्मिणि विरोध: महानवस्थानं सिद्यतीति । तद्विधौ तद्देशकार्यकारित्वविधौ । तस्येव तद्देशकार्याकारित्वम्यैव तद्विधौ तस्यानिषेधात् तस्य देशान्तरकार्याकारित्वम्या निषेधात् । श्रतत्करणं कार्यान्तरकरणं दृष्टान्तार्थ चेदम् प्रभाव इति व्यवहियत इत्यर्थः । अतो नोत्तरत्र उद्देशविधेयावे शिष्यम् ॥
तस्मात् प्रसङ्गतद्विपर्ययस्थितावपि असिद्धो विरुद्धधर्माध्यासः । मनु यदेकदा यत् करोति तद्यावत् सत्वं तत्करोत्येव यथा कश्चिच्छब्दः ( शब्दान्तरमिति प्रसङ्गोऽस्तु विपर्ययस्तु यदेकदा यन्न करोति तत् सर्वदैव तन्न करोति यथा शिलाशकलम् अङ्करम् । न करोति चैकदा कुवलस्थं बौजमङ्करमिति चेत् तदेतज्जात्यभिप्रायेण वा स्यात् व्यक्त्यभिप्रायेण वा स्यात् ॥
(१) विनश्यदवस्थः
० टी० । पूर्व प्रमङ्गतद्विपर्यययोरेवामिद्धिका सम्प्रति विरुद्धधर्माध्यामाभावमुपसंहरति । तस्मादिति ।
प्रमङ्ग विपर्ययान्तरमवतारयति ।
१५१
चणिकत्वयोर्व्याप्तिसाधनाय
नन्विति । यथा कश्चिच्छब्द इति । श्रविनश्यद वस्योऽनन्त इत्यर्थः । श्रन्यथा द्वितीयचणे करणे यावत मत्त्वं करणानुपपत्तेः । स्वमतेनैव
इत्यधिकं शङ्कर मिश्रकृतौ कानुसारेण
For Private and Personal Use Only