SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षमाभवादः। शर टौ० । विपक्षादिति । निर्निमित्तादित्यर्थः । यद्दा बीजाप्रयोज्यादित्यर्थ:(१) । खव्यायं बीजप्रयोज्यताव्याप्यं कार्यमात्रवृत्तिजातिमादाय बीजप्रयोज्यताथामङ्करस्य विश्राम्यति। प्रयोजकतायामिति पाठे बहुप्रीतिः। प्रतिबन्धेति । यद्यहीजं तत्सर्वमङ्करप्रयोजकमिति व्याप्तिमिद्धिरित्यर्थः ॥ भगौ• टौ. । विपक्षानिमित्तकाद् बौजेतरप्रयोज्यत्वेत्यर्थः । खव्याप्यं प्रतिनियतजातीयत्वमित्यर्थः। बीजेति। अन्यस्य तत्प्रयोजकस्याभावे परिशेषादित्यर्थः ॥ रघु • र्ट: । मेयं निमित्त वत्ता विपक्षानिनिमित्तान स्वव्यायं कार्यमापत्तिजातित्वमादाय व्यावर्तमाना अङ्कुरत्वे मियन्तौति परिशेषाद् बीजप्रयोजकतायामेव विश्राम्यति अङ्कुरत्वस्य बीजप्रयोज्यत्वे मिध्यति बोजस्याप्यकुरप्रयोजकत्वं सिध्यतीत्यर्थः । बीज प्रयोजकं यस्येति बहुनौषिरित्यन्ये। बीजप्रयोज्यतायामिति पाठस्तु सुगम एव ॥ अथवा कृतमकरग्रहेणर) बौजस्वभावत्वं कचित् कार्य प्रयोजकं न वा। न चेत् न तस्वभावं बीजं तेन रूपेण क्वचिदप्यनुपयोगात् । एवं च प्रत्यक्षसिद्धं बीजस्वभावत्वं (१) बोजाप्रयोगादित्यर्थः-पा० ३ पु.। (२) किमपुरग्रहेण-पा० ३ पु० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy