SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः | लाम-न प्रार्ययामि, एतावता जिननक्त्या यत्कार्य न जातं तदन्यस्मात् कुतो नवतीत्यर्यः, एतादृग् मुखेन यद्भाषणं सा वाक्शुधिः, श्यं द्वितीया । तथा यः शस्त्रादिना नि द्यमानो भिद्यमानः पीड्यमानो दह्यमानोऽपि सन जिनवर्ज परं देवं मनागपि काये. ॥ शा न न नमति तस्य तनुशुधिनवति, श्यं तृतीया ३ । इतिगाथात्रयायः ॥ इति शु. वित्रिकं ॥ अथ दूषणपंचकं व्याख्यायते-शंकाकांदेत्यादि. तत्र शंका रागद्वेषविमु क्तयथार्थोपदेशकसर्वज्ञोक्तवचनेषु संशयः, सा च सम्यक्त्वविघातहेतुत्वात् सम्यग्दर्शनिन्निः सर्वथैव परिहर्तव्या. यतो लोकेऽपि शंकाकर्तुनरस्य कार्य विनश्यदेव दृश्यते. यस्तु शंकां न विदधाति तस्य तु अवश्यमेव कार्यसिघिविलोक्यते, तत्र च व्यवहारिकहयदृष्टांतः, स चायं एकस्यां नगयी हा व्यवहारिको वसतस्ता च प्राक्तनकर्मवशादाजन्म दरिौ. अन्यदा सस्ततो ब्रमंता एकं कंचितसिष्पुरुषं समीक्ष्य स्वसंपत्तिसिध्यर्थ तत्सेवातः | For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy