________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥ ९१ ॥
व्यात्म | सर्वमपि जगद् विचार्यमाणं संसारमध्ये कचवरनिकरप्रायमस्ति, एतावता जिनादित्रितयमेव सारं, शेषं तु सर्वमप्यसारमिति नावः एवंविधविचारणया हि सम्यक्त्वस्य विशोध्यमानत्वादेतास्तिस्रः शुरूय 'उव्यंते. अन्यत्र पुनरन्यथा तिस्रः शुद्धयः प्रो. क्तास्तद्यथा - मलवायाकायाणं । सुद्धी सम्मत्तसाहणा तत्थ || मसुडी जिलजिएमय- वज्जमसारं मुणइ लोयं ॥ १ ॥ तित्थंकरचलणाराहणेण । जं मन सिन नकज्जं ॥ पचेमि तत्य नन्नं । देवविसेसं च वयसुद्धी || २ || बिज्जतो गिज्जं तो । पीलिज्जतोविनमाणोवि || जिएव देवयाणं । न नमइ जो तस्स तसुधी ॥ ॥३॥ व्याख्या-मनोवाक्कायानां त्रयाणां करणानां शुद्धिः सम्यक्त्वस्य साधन जूता वि द्यते, किरणशुक्ष्यैव सम्यक्त्वमुत्पद्यते इयर्थः, तत्र यदा जिन जिनमतवर्जे सर्वमपि लोकमसारं मन्यते यसारख्या जानाति तदा मनः शुद्धिर्भवति, श्यं प्रथमा शुद्धिः १ | तथा तीर्थंकरचरणाराधनेन यन्मम कार्ये न सिद्ध्यति तव कार्ये अन्यं देवविशेषं
For Private and Personal Use Only