SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः ॥ ९१ ॥ व्यात्म | सर्वमपि जगद् विचार्यमाणं संसारमध्ये कचवरनिकरप्रायमस्ति, एतावता जिनादित्रितयमेव सारं, शेषं तु सर्वमप्यसारमिति नावः एवंविधविचारणया हि सम्यक्त्वस्य विशोध्यमानत्वादेतास्तिस्रः शुरूय 'उव्यंते. अन्यत्र पुनरन्यथा तिस्रः शुद्धयः प्रो. क्तास्तद्यथा - मलवायाकायाणं । सुद्धी सम्मत्तसाहणा तत्थ || मसुडी जिलजिएमय- वज्जमसारं मुणइ लोयं ॥ १ ॥ तित्थंकरचलणाराहणेण । जं मन सिन नकज्जं ॥ पचेमि तत्य नन्नं । देवविसेसं च वयसुद्धी || २ || बिज्जतो गिज्जं तो । पीलिज्जतोविनमाणोवि || जिएव देवयाणं । न नमइ जो तस्स तसुधी ॥ ॥३॥ व्याख्या-मनोवाक्कायानां त्रयाणां करणानां शुद्धिः सम्यक्त्वस्य साधन जूता वि द्यते, किरणशुक्ष्यैव सम्यक्त्वमुत्पद्यते इयर्थः, तत्र यदा जिन जिनमतवर्जे सर्वमपि लोकमसारं मन्यते यसारख्या जानाति तदा मनः शुद्धिर्भवति, श्यं प्रथमा शुद्धिः १ | तथा तीर्थंकरचरणाराधनेन यन्मम कार्ये न सिद्ध्यति तव कार्ये अन्यं देवविशेषं For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy