SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काम-) बोध्या. तत्र सकलतीर्थाधिराजः श्रीशत्रुजयतीर्थ, तत्सदृशं हि लोकत्रयेऽपि अन्यती र्थ नास्ति. यदुक्तं-नमस्कारसमो मंत्रः । शत्रुजयसमो गिरिः ॥ वीतरागसमो मंत्रो। बोधः । न नूतो न विष्यति ।। १ ॥ किंच श्रीशत्रुजयतीर्थस्पर्शनादिना महापापिनोऽपि प्रां||७ पिनः स्वार्गादिसुखनोक्तारो नवंति, सुकृतिनस्तु अल्पेनैव कालेन सिध्यंति. या || क्तं कृत्वा पापसहस्राणि । हत्वा जंतुशतानि च ॥ इदं तीर्थ समासाद्य । तिर्यचोऽपि दिवं गताः ॥ १ ॥ एकैकस्मिन् पदे दत्ते । शत्रुजयगिरिं प्रति ॥श्रावकोटिमहान्यः । पातकेन्यो विमुच्यते ॥२॥ उठेणं इत्तेणं । अपाणएणं च सत्तजत्ता ॥ जो कुण सेत्तुंजे । सो तश्यनवे लहर सिद्धिं ॥ ३ ॥ ततो ये प्रापिनो उर्खनं मा. नुषं जन्म संप्राप्य श्रीसिघाचलयात्रां कुर्वति ते स्वकीयं जन्म सफलीकुर्वति. ये पु. नस्तथाविधसामध्यभावात् स्वयं यात्रां कर्तुमशक्ता अपि अन्येषां यात्राकारिणामनु| मोदनां कुर्वति यथा-धन्यास्ते प्राणिनो ये श्रीसिघाचलं खदृष्ट्यावलोकयंति, स्व For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy