SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- | वनादिकरणसम्यग्देवद्रव्यरदाणयथायुक्तितवृष्प्रिापणादिना अहन्नक्तिरूपं प्रथम स्थाप्रबोधः नकमाराध्य जिननामक पार्जितवान् . अवसरे च गीतार्थगुरुपार्श्व दीदामाददे, तत्रापिसिघांताध्ययनेन गीतार्थीय सर्मदेशनादिना बहून नव्यान् प्रतिबोध्य प्रांतेऽन शनेन कालं कृत्वा सर्वार्थसिटे देवत्वमनु ब्रूय महाविदेहे तीर्थकृष्विति भुक्त्वा सिधः ॥ ॥७॥ ति देवद्रव्याधिकारे सागरशेष्टिकथानकं ॥ उक्ता तृतीया नक्तिः, अथोत्सवरूपा चतुर्थी भक्तिः-यैः खलु जव्यात्मन्निरष्टाहिकास्नातचैत्यबिंबप्रतिष्टाछुत्सवाः क्रियते, त. था श्रीपर्युषणापर्वणि कल्पपुस्तकवाचनप्रभावनाद्युत्सवा विधायंते सापि जिनशासनोनतिहेतुत्वाज्जिनपूजैव निगद्यते. यतः-प्रकारेणाधिकां मन्ये । नावनातः प्रगावनां ॥ नावना स्वस्य लानाय । स्वान्ययोस्तु प्रजावना ॥ १ ॥ इति. अथ तीर्थयावारूपा पंचमी जक्तिः-श्रीशत्रुजयगिरिनाराबुदाचलाष्टापदसम्मेतशिखरादिसकलती|र्थेषु जिनवंदनतत्देत्रस्पर्शनादिनिमित्तं यामनं सा तीर्थयात्रा, श्यमपि जिननक्तिरेव For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy