SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ७५ ॥ आत्म | sयमिति मत्वा निष्कासितः एवमन्येष्वपि सहस्रस्थानेषु पनेकोपद्रव हेतुत्वात् निप्रबोधः ष्कासनादिमहादुःखं वेदयन् ववितार्थदायक सेलकयदप्रासादं प्राप्तस्तव च खदुःखनिवेदनपूर्वक मेकाग्रतया स तमाराधयामास. एकविंशत्युपवासैश्च तुष्टो यदः प्राह, हे उद्ध प्रतिसंध्यं मत्पुरः सुवर्णचंद्रक सहस्रालंकृतो महामयूरो नृत्यं करिष्यति, नृत्यानं - तरं च प्रतिदिन मेकैकं तत्कनकपिकं पतिष्यति तत्त्वया ग्राह्यमिति यथ हृष्टेन तेनापि कतिचिद्दिनानि यावत् तानि गृहीतानि एवं च नवशती पिज्ञानां प्राप्ता, शतमेकं शेषं स्थितं; पथ दुष्कर्मप्रेरितेन तेन चिंतितं, एकैकपिलग्रहणायाद्यापि किय चिरमवारण्येऽहं तिष्टामि ? यद्येकमुष्टयैव सर्वाण्यपि गृह्णामि तद्दरमिति ततस्तद्दिने नृत्यन्मयूरस्य तानि पानि एकमुष्टयैव यावद् गृहीतुं प्रवृत्तस्तावन्मयूरः काकरूपः स नुड्डीय गतः पूर्वगृहीतपिलान्यपि नष्टानि यतः - दैवमुध्य यत्कार्य । क्रियते फलबन्न तत् ॥ सरोंजश्चातकेाप्तं । गलरंध्रेण गच्छति ॥ १ ॥ ततो धिग्मां मुधैव मयेद For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy