SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः । यात्म- | परं ज्वलितं तद्दिने एव तद्गृहं, निष्कासितश्च तत्कालं तेन श्वान श्व स्वगृहात्. | ततः किंकृत्यमूढः सन् प्राकृतं स्वकर्म निंदतिस्म. यतः-कम्मं कुणंति सवसा । तस्सु | दयंमि य पखसा हुँति ॥ दुकं दुरुहर सवसो । विवम परवसो तत्तो ॥ १ ॥ ततः ॥७॥ स्थानांतरितानि लाग्यानीति विमृश्य गतः स समुद्रतीरं, तहिने एवारूढश्च प्रवहणं, तत्र धनावहसांयात्रिकेण साई संप्राप्तः स सुखेन दीपांतरं, दध्यौ च स्वचित्ते नद्घटितं मम भाग्य, यन्मयि आरूढेऽपि न जानं यानपात्रं. या विस्मृतमिदं संप्रति दु. र्दैवस्य कृत्यं, परं माहलमानावसरे तस्यैतत्स्मरणमित्यादि तचिंतानुसारेणैव दैवेल वलमानस्य प्रचंडदंडपहतांममिव शतखंडीकृतः पोतः, तदा निःपुण्यकः फलके लमः, कथंचिदब्धितीरस्य कंचिद्ग्रामं प्राप्तः, तत्र पुनस्तद्ग्रामठक्कुरस्य सेवां चार. अ| न्यदा चौरधाट्या निपातितः ठक्कुरः, निःपुण्यकश्च उक्कुरपुत्रबुध्या वध्वा नीतः स्वपट्टयां, तदिवसे एव चान्यपसीपतिना विनाशिता सा पली, ततस्तैरपि निर्जाग्यो For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy