SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बात्म- झायां विशेषता यतितव्यं. उक्तंच-आणा तवो आणाय संजमो । तह य दाण प्रबोधः माणाए ॥ आणारहिडे धम्मो । पलालपूलब परिहा ॥ १ ॥ अपि च-भमिन न. वो अणंतो । तुह प्राणाविरहिएहिं जीवहिं ॥ पुण नमियन्वो तेहिं । जेहिं नंगी ||७०॥ क्या आणा ॥२॥ जो न कुण तुह आणं । सो आणं कुण तिहुअणजणस्स ॥ जो पुण कुण जिणाणं । तस्साणा तिहूअणे चेव ॥ ३ ।। इति । तथा देवसंबंधिद्रव्यस्य सम्यग् रीत्या रदणं वृधिकरणं च तृतीया जक्तिः, यतोऽस्मिन् संसारे स्वद्रव्यरदाणाद। तु सर्वेऽपि प्राणिनस्तत्पराः संत्येव, परं देवद्रव्यरदाणादा क स्याप्युत्तमस्यैव प्रवृत्तिर्भवति. ये पुनर्देवव्यस्य राणादा सम्यक प्रवर्त्तते, ते प्रा. णिनोऽत्र परत्र च लोके महासुखश्रेणिसंपन्ना भवंति. ये च तद्भदणादि कुर्वति ते नभयत्रापि घोरतरःखभाजः स्युः, नक्तंच-जिणपवयणवुद्धिकरं । पन्नावगं नाणदं. | सणगुणाएं ॥ भख्तो जिणदत्वं । अणंतसंसारिन हो ॥ १ ॥ जिणपवयणवुडि. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy