SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः ॥६ ॥ बात्म- दधे, तदा तज्जिनभक्त्या तेन तीर्थकुन्नामकोपार्जितं, महाविदेहे स तीर्थकद्धावी, थमन्यैरपि स्वपूजायां यत्ना विधेयः, नाष्ये यद्यपि-गंधवनट्टवाश्य-सवणजलारत्तियार दीवा॥ जं किच्चं तं सबं । पिनर अग्गपूयाए ॥१॥ इत्यादिवचनेन नाट्यमग्रपूजायां गणितं, तथापि नाट्यस्य नावमिश्रितत्वान्नावस्य च प्राधान्येन विवदितत्वात्तस्यात्र पठनेऽपि न देोष ति बाध्यमिति भावपूजा तृतीया; एतेन त्रिविधा पूजा प्रोक्ता; अथ पंचविधा प्रोच्यते-पुष्पाद्यर्चा १ तदाझा २ च । तद्रव्यपरिरदणं ३ ॥ नत्सव ४ स्तीर्थयात्रा ५ च । जक्तिः पंचविधा जिने ॥ १॥ व्याख्याश्रीजिने पंचप्रकारा नक्तिर्नवति, तत्र केतकचंपकजातीयूथिकाशतपत्रादिविविधपु प्पधूपदीपचंदनादिन्निश्च यदर्चनं सा प्रथमा नक्तिः १ तथा श्रीजिनेंद्रस्याझायाः सम्य. ग् मनोवाकायैः परिपालनं सा द्वितीया नक्तिः १ जिनाझा हि सर्वधर्मकृत्यानां मूल. कारणमस्ति, ततो जिनाझा विना सर्वमपि धर्मकार्य निरर्थकमेवेति विज्ञाय जिना For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy