SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राम- इति व्यपदिश्यंते. ये पुनर्जीवाः सत्यामपि आर्यक्षेत्रादिसामय्यां तथाविधजातिवन्नासोमवत एव सर्वदा तत्वश्रछानवैकल्यात्कदापि मुक्तिं न गता न गचंति न गमिष्यंति च ते अनव्या इत्युच्यते. मुक्तिगमने हि मूलकारणं सम्यक्त्वमेवास्ति. यदवादि॥४॥ दंसठ्ठो भठो । दंसानठस्स नस्थि निवाणं ॥ सितंति चरणरहिया । दसणरहिया न सितंति ॥ १॥ चरणरहियत्ति ऽव्यचारित्ररहिता इत्यर्थः । तथा पुनर्ये जीवा अनादिकालाश्रितसूदानावपरित्यागेन बादरनावं चेदागबंति. तर्हि अवश्यमेव सिध्यंति. परं सकलसंस्कारकारकाविषयीनुतखन्यंतर्गतसंस्कारयोग्यपाषाणवत् सूमजावं परित्यज्य कदापि अव्यवहारराशिखनितो बहिर्नागताः, नागवंति, नागमिष्यति च ते जातिनव्या श्यन्निधीयते. श्मे हि कथनमात्रेणैव चव्याः. न तु सिघसाधकत्वेनेति भावः यमुक्तमागमे-सामग्गिजोवान । ववहारियरासिअप्पवेसान ॥ नवावि ते अ| नंता । जे सिघिसुहं न पावंतित्ति ॥ १ ॥ तत्र अजव्या जातिनव्याश्च विशुष्श्रघा. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy