SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः आत्म- | वदये चतुर्थ परमात्मतायाः ॥ १॥ वरदर्शनस्येति सम्यग्दर्शनस्येत्यर्थः, अस्मिन्निति ग्रंथे इति शेषः. एतेन परस्परसुसंवघसम्यक्त्वादिस्वरूपप्रतिपादकप्रकाशचतुष्टयोपनिबछोऽसावात्मप्रबोधग्रंथ इति सूचितं, अथास्याधिकारिणः प्रदर्यते-न संत्यनव्या न हि जातिभव्या । न दूर जव्या बहुसंसृतित्वात् ॥ मुमुदवोऽभूखि व्रमा हि। आस॥३॥ ननव्यास्त्वधिकारिणोऽत्र ॥२॥ इदमत्र तात्पर्य, श्ह तावरंतानंतचतुर्गतिस्वरूपप्रसारिसंसारे प्रशस्तसमस्तजगतुचित्तचमत्कारकारिपुरंदरादिसुंदरसुरासुरनिकरविरचितप्रकृष्टाष्टमहापातिहार्यादिनिःशेषातिशयसमन्वितेन जगद्गुरुणा श्रीवीरजिनेंण निखिलघनघातिकर्मदलपटलव्यपगमसमुद्भूतसकललोकालोकलदाणलदयावलोकनकुशलविमलकेवलज्ञानबलेन विविधा जीवा विनिर्दिष्टाः, तथाहि-नव्या १ अनव्या २ जातिव्याश्च ३, तत्र ये जीवाः कालादिसमवायसामग्री संप्राप्य स्वशक्त्या सकलकआणि दपयित्वा मुक्तिं ययुर्याति यास्यति च, ते सर्वेऽपि कालत्रयापेक्ष्या नव्या For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy