SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- | त्तरपर्यंतानामपि तत्सौख्यं यत्सिद्यानां सौख्यमस्ति, कीदृशां प्रयागाधामुपगतानां, प्रबोधः विविधा आवाधा व्याबाधा, न व्याबाधा अव्याबाधा, तामुप सामीप्येन प्राप्तानामित्यर्थः. अथ यथा नास्ति तथा भग्योपदयते-सुरगणसुहं सम्मत्तं । सबछा पिंडिथं श्र. नंतगुणं ।। णवि पावर मुत्तिसुहं । णंताहिं वि वग्गवग्गेहिं ॥ १७ ॥ व्याख्या-सु. ॥एए॥ रगणसुखं देवसंघातसुखं समस्तं संपूर्ण अतीतानागतवर्तमानकालोद्भवमित्यर्थः, पुनः सर्वपंडितं सर्वकालसमयगुणितं, तथानंतगुणमिति, तदेवंप्रमाणं किलासकल्पनया एकैकाकाशप्रदेशे स्थाप्यते, इत्येवं सकलाकाशप्रदेशपूरणेन यद्यप्यनंतं भवति, त. दनंतमप्यनं तैर्व गैर्गितं तथाप्येवं प्रकर्षगतमपि तत्सुखं मुक्तिसुखं न प्राप्नोति, सिEि. सुखतुव्यं न भवतीत्यर्थः. सांप्रतं सिछिसुखस्य निरुपमता दर्यते-जह नाम को मेडो । नयरगुणे बहुविहेवि याणंतो ॥ न सकश परिकदिनं । नवमाए तहिं असंतीए ॥ १ ॥ व्याख्या-यथा नाम कश्चिन्नेबो नगरगुणान् गृहनिवासादीन बहुकि. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy