SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म-| योगसंभवाद् ज्ञान प्रधानं तथापि सामान्यसिघलदणमेतदिति झापनार्थमादौ साप्रबोधः मान्यालंबनं दर्शनमुक्तं, तथा च सामान्य विषयं दर्शनं विशेषविषयं च झानमिति. ततः साकारानाकारं सामान्यविशेषोपयोगरूपं सिघानां लदाणमिति. ॥ १५ ।। अय ॥ ४॥ केवलज्ञानदर्शनयोरविशेषविषयतोपदीते-केवलनाणुवत्ता । जाणंति सवनावगुणजावे ॥ पासंति सबन खलु । केवलदिठीहिणंताहिं ॥ १६ ॥ सिघाः केवलझानेनोपयुक्ताः संतः सर्वगुणजावान सर्वपदार्थगुणपर्यायान जानंति, तत्र सहवर्तिनो गुणाः, क्रमवर्तिनश्च पर्याया इति. तथानंताभिः केवलदृष्टिन्निः सर्वत एव पश्यंति, केवलद. र्शनानां चानंतता सिखानामनंतत्वात, हादी ज्ञानग्रहणं प्रथमतया तउपयोगस्थाः सिध्यंतीति झापनार्थ. संप्रति निरुपमसुख नाजस्ते इति दर्यते--नवि अहि मागुसाणं । तं सुखं नवि य सचदेवाणं ॥ जं सिघाणं सुकं । अवावाहं नवगयाणं ॥ ॥ १७ ।। मानुषाणां चक्रवादीनामपि नैवास्ति तत्सौख्यं, नैव पुनः सर्वदेवानामनुः । For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy