SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म-| प्रामोतीति कथमुक्तप्रमाणा नत्कृष्टावगाहना घटते ? इति चेनैवं, मरुदेवाया नानेः | प्रबोधः किंचिदनप्रमाणत्वात्. स्त्रियो दि उत्तमसंस्थाना नत्तमसंस्थानेन्यः पुरुषेन्यः स्वस्वका लापेदया किंचिदुनप्रमाणा नवंति, ततो मरुदेवापि पंचधनुःशतप्रमाणा इति न क. ॥५५॥ श्चिद्दोषः, अपि च मरुदेवा हस्तिस्कंधाधिरूढा संकुचितांगी सिघा, तबरीरसंकोचनजावान्नाधिकावगाहनासंभव श्यविरोधः, थाह च नाष्यकारः–कह मरुदेवामाणं । नाजीतो जेण किंचिदूणा सा ॥ तो किर पंचसयच्चिय । अहवा संकोचन सिघा ॥ ॥ १० ॥ इति. चत्तारिय रयणीन । स्यणितिजागुणिया य बोधवा ॥ एसा खलु सि. छानां । मशिमोगाहणा भणिया ॥ ११ ॥ व्याख्या-चतस्रो रत्नयो हस्ताः, एका च त्रिजागोना रनिर्बोधव्या, एषा खबु सिंघानां मध्यमावगाहना नणिता. ॥ ११ ॥ ननु जघन्यपदे सप्तहस्तोनितानामागमे सिधिरुक्ता, तत एषा जघन्या प्राप्नोति, कथं मध्यमा? ति चेन्नैवं. तीर्थकरापेदया हि जघन्यपदे सप्तहस्तानां सिधिरुक्तास्ति, For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy