SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्म-| मनुष्यावे यासीत्तदेव संस्थानगवं शरीरं त्यजतश्चरमसमये सूक्ष्म क्रियाऽप्रतिपातिध्याप्रबोधः नबलेन वदनोदरादिरंध्रपूरणात त्रिजागहीनं प्रदेशघनमासीत्तदेव प्रदेशघनं मूलप्रमा णापेदया त्रिगागहीनप्रमाणं संस्थानं तत्र लोकांते तस्य सिकस्य भवेत् नान्यदिति ॥१५॥ ॥ ७ ॥ सांप्रतमुत्कृष्टादिनेदजिन्नावगाहना दर्यते-तिमिसया तित्तिमा । धांति. जागो य होइ नायवो ॥ एसा खलु सिखाणं । नकोसोगाहणा गणिया ॥ १० ॥ व्याख्या-त्रीणि शतानि त्रयस्त्रिंशदधिकानि धनूंषि एकश्च धनुस्निगागो नवतीति झातव्यं. एषा खबु सिधानामुत्कृष्टावगाहना जाणता. सा च पंचवनुःशतशरीराणाम वसेया. ननु मरुदेवी नाभिकुलकरपत्नी, नाजेश्च पंचविंशत्यधिकानि पंचधनुःशतानि शरीरप्रमाणं, यदेव च तस्य शरीरमानं तदेव मरुदेवाया अपि 'संघयणं संगणं नचत्तं चेव कुलगरेहि समं ' इति वचनात्. मरुदेवा च जगवती सिघा, ततस्तस्याः शरीरमानस्य विजागे पातिते सिघावस्थायां सार्धानि त्रीणि धनुःशतानि अवगाहना | For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy