SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- | योग्यमुपयुज्य संयोज्यं, सर्वेषामपि पदार्थानां निक्षेपचतुष्टयाद्यविनानावित्वादिति. प्रबोधः अथ केवलिनामाहारविषयो विशेषः पिंमनियुक्तिवचनेनोपदीते-नहो सु. न वश्तो । सुश्नाणी जवि गिव्हर असुद्धं ॥ तं केवलीवि गुंजश् । अपमाणसु. ॥२४॥ अंगवे श्यरा ॥ ४ ॥ व्याख्या-नहो श्यत्र तृतीयार्थे प्रथमा. तत नवेन सामान्येन श्रुते पिंडनियुक्त्यादिरूपे आगमे उपयुक्तः सन् तदनुसारेण कल्पाकल्पं परि. जावयन श्रुतझानी साधुर्यद्यपि कथमपि अशुष्माहारादि गृह्णाति तथापि तदशनादिकं केवलझानी अपि मुक्ते, इतरथा श्रुतझानमप्रमाणं भवेत, तथाहि-छमस्थः श्रुतझानबलेन शुद्धं गवेषयितुमिष्टे, न तु प्रकारांतरेण, ततो यदि केवली श्रुतझानिना श्रागमानुसारेण गवेषितमपि अशुधमिति विज्ञाय न झुंजीत तर्हि श्रुताऽनाश्वा सः स्यादिति न कोऽपि श्रुतं प्रमाणत्वेन प्रतिपद्येत, श्रुतझानस्य स्वप्रामाण्ये सर्वक्रि. | याविलोपप्रसंगः, श्रुतमंतरेण बद्मस्थानां क्रियाकामस्य परिझानाऽसनवादिति. दं हि / For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy