SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म- ति, एते च दिगंबरा व महानिह्नवा जाताः, अतस्तत्र सूत्रे एते च दिगंबराश्च न. नयेऽपि न संगृहीता इति, तत्वं पुनः केवलिनो बहुश्रुता वा विदंति इत्यलं प्रपंचे. न, तदेवमुक्तं लेशतः स्थापनाजिनस्वरूपं २. तथा ये जीवास्तीर्थकरतया नविष्यति ते द्रव्यजिना नच्यते यथा श्रेणिकादयः, ते च जाविष्यदवस्थामाश्रित्य वंदनीयाः, ॥५४४ श्रूयते च शास्त्रे श्रीजरतचक्रवर्तिना वंदितो मरीचिनवे श्रीव रस्वामिजीव इति. तथा ये समस्तयथावस्थितजीवादिपदार्थसार्यावहासिकेवलज्ञानमासाद्य सकललोकालोकलोचनामंदानंदोत्सवकारिनिरुपमपाकारत्रयोनासितसमवसरणमध्य नागव्यवस्थापितवि. चित्ररत्नखंडखचितसिंहासनेषु समासीनाः संतो विशिष्टाष्टमहाप्रातिहार्यादिपरमाहत्यविऋतिं सादादनुजवंति ते जागजिना उच्यते, ते च सद्गृतमार्गदर्शनादिना सर्वजंतूनां परमोपकारकत्वात् सर्वदा वंदनपूजनस्तवनादियोग्याः ४. श्युक्तं चतुनिर्निक्षेपैर्जिनस्वरूपं, इदमेव च निक्षेपचतुष्टयं जिनव्यतिरिक्तकेवलिसिष्वपि श्वमेव यथा For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy