SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः। ॥१३॥ यात्म- ) कप्पति अनलिए वा अणनबिय देवणयाणि वा अणनबियपरिगहियाणि अरिहं तचेश्याणि वा वंदित्तए वा नमंसित्तए वाजाव पज्जुवासित्तएवा पणन अरिहंते वा अ. रिहंतचेश्याणि चेत्यादि. एवमुपासकदशांगेऽपियानंदश्रावकाधिकारे बोध्यं यत्पुनस्तैरुक्तं प्रदेशिनृपेण चैत्यं किं न कारितमिति ? तत्रोच्यते-प्रदेशिराजा जिनधर्मप्रति पत्त्यनंतरं कियत्कालं जीवितो? यच्चैत्यं कारयेत् . पुनः सर्वेऽपि श्रवका एकमेव धर्मकार्य कुर्युरिति को नियमोऽस्ति ? तस्मत्सुदृष्टिनिः सर्वेष्वपि धर्मकार्येषु समष्ट्या श्रधा कार्या, न पुनः किमपि जिनोक्तं धर्मकृत्यं कुदृष्टिवत्स्वमत्या निषेध्यमिति. किंच जंबूद्दीपप्रज्ञप्त्यां प्रथम जिननिर्वाणस्थाने स्तूपनिर्मापणाधिकारे जिणनत्तीए धम्मेत्तीए' इति पाठोऽस्ति, ततश्चागमे यदि स्तूपनिर्मापणमपि जिननक्तिरुक्ता तर्हि जिनचैत्यनिर्माणं तु जिननक्तिः स्पष्टैवेति तत्र कः संदेहः ? पुनर्महानिशीयसिघांते श्रावकानाश्रित्य चैत्यनिर्मापणाद्यविकारः, साधूनाश्रित्य च चैत्यवंदनाद्यधिकारः स्पष्ट For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy