SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- परित्यक्तत्वात्, तुंगिकानगरीवास्तव्यश्रावकाणां सूत्रोक्तवर्णनविरोधापत्तेश्च. तदर्णनपाप्रबोधः उस्तु जगवत्या हितीयशतस्य पंचमोद्देशकागतोऽयमस्ति 'अढा दित्ता' इत्यादि यावत् असहिज्जदेवासुरनागसुवाजस्करकसकिन्नरकिंपुरिसगरुलगंधवमहोरगाएहिं देवग॥३०॥ णेहिं णिग्गंधान पावयणाने अणतिकमणिका निगंथे पावयणे निस्संकिया नि: कंखिया निवितिगडा ला गहियेठेत्यादि. तत्र असहिऊति अविद्यमानं सा. हाय्यं परसाहायकं येषां ते तथा ते च ते देवाश्चेति कर्मधारयसमासः, अयवा नि. नमेवेदं श्रावकाणां विशेषणं, तेन असहाय्या अद्यापि देवादिसाहाय्याऽनभिलाषिएः स्वयं कृतं कर्म स्वयमेव जोक्तव्यमित्यदीनमनोवृत्तय इत्यर्थः, ततश्च ये एवं विध. विशेषणविशिष्टाः श्रावकास्ते कथ्यमन्येषां मिथ्यात्विदेवानां पूजनं कुर्युः ? प्रत्यदविरोधादिति सुधीनिर्विजाव्यं. किंच नपपातिकोपांगेऽपि अंबडपरिवाजकाधिकारे जैनचैत्यानां सादादंदनीयत्वमुक्तमस्ति. तथा च तत्सूत्रं-अंबमस्स णं परिवायगस्स पो For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy