SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म-| स्रोऽपि प्रतिमा एकविंशत्यादिदिवसैः पारं यांति, एकादशी च दिनत्रयेण संपद्यतेऽहो । प्रबोधः रात्रस्यांते षष्टचक्तिकरणात् , हादशी तु पुनः प्रतिमा रात्रेरनंतरमष्टमकरणाचतूरात्रिदि. वसमाना जवनीति. अत्रान्यदपि बहु वक्तव्यमस्ति तत्तु प्रवचनसारोबारादेखगंतव्यं ।। ॥ | इत्युक्तं संक्षेपतो दादशमुनिप्रतिमाखरूपं ।।। ___ अय लेशत एवाहोरात्रकृत्यं सूच्यते-शुघाचारः साधुः । श्रीजिनवचनानुमार. तो नित्यं ॥ कुर्याकमेण सम्यक् । स्वस्याहोरात्रकृत्यानि ॥ ३३ ॥ स्पष्टार्या. नवरं कृ. स्यक्रमश्वायं-साधुर्निशायाश्वरमे प्रहरे मंदस्वरेण तया सूत्रार्थपरावर्तनादिरूपं स्वाध्यायं करोति यथाऽसंयती न जाग्रति, तदनंतरं तस्यैव प्रहरस्य चतुर्याशे सावशेषे सतिष विधमावश्यक समाचरति, तत उत्कटिकः सन् शरीरपरिभोग्यानां मुखपोनिकाझुपकरणानां ययाविधिप्रतिलेखानां करोति, प्रतिलेखनासमाप्तिकाने चोगते सूर्येवमा प्रमार्जयति, ततो वंदनापूर्वकमाचार्यादिकमापृश्य तदाझ्या वैयावृत्त्यं स्वाध्यायं च For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy