SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः। ॥५०॥ धात्म- र्य तथा प्रलंवलुजत्वेन स्थातव्यं. ततो दादश्यामपि श्दमेव विधानं, नगरमपानकमु. पवासत्रयं कार्य तथा निर्निमेषनेत्रतया एकपुद्गलगतदृष्टितया लंबितवाहुतया च स्था. तव्यं. एतासां प्रतिपत्ता हि वर्षजनाराच ऋषनाराच नाराच अर्धनाराचादेरन्यत. मसंहननयुक्तो जवति. तथा जघन्यतो नवमपूर्वस्य तृतीयं वस्तु यावत्, नत्कृष्टतस्तु किंचिदनानि दशपूर्वाणि यावदधिगतसूत्रार्थो भवति. तथा-तवेण १ सुत्तेण श्सत्तेण ३ । एगत्तेण बलेण ५ य ॥ तुलणा पंचविहा वुत्ता । पमिमं पमिवकाने ॥ १ ॥ तिगाथोक्तेन तुलनापंचकेन परिकर्मणा प्रागेव नावितात्मा चवति. परिकर्मपरिमाणं चैवं-मासिक्यादिषु सप्तसु या यावत्परिमाणा प्रतिमा तस्यास्तत्परिमाणमेव परिकर्म, तथा वर्षासु नैताः प्रतिपद्यते न च परिकर्म करोति. तथा आये हे एकत्रैव वर्षे न. वतः, तृतीया चतुर्था च एकैकस्मिन् वर्षे, अन्यासां तु तिसृणामन्यत्र वर्षे परिकर्म अ. न्यत्र च वर्ष प्रतिपत्तिः, तदेवं नवनिर्वराद्याः सप्त समाप्यंते. ततोऽष्टम्यादयस्तु ति. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy