SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः ॥ ४८१ ॥ यात्ममात्मधर्मं विना कथं शुध्यति ? न कथमपीति तात्पर्य. ये तु केचिदस्यैवंविधदेहस्य केवलं जलादिना शुद्धिमिति ते तत्वविमुखा ज्ञानिन एवेत्यादि यचिंतनं साशुचित्वावना. उक्तं च- मेयवसरेयमलमुत्त - पूरियं चम्मवेदियं तत्तो ॥ जंगममिव वच्च । कद एं सुनए देहं ॥ १ ॥ इति व्यय पुनस्तं लवैका लिकप्रकीकानुसारेण तवरीरस्यैव गर्भाधानादारन्य किंचिद्विशेषतोऽशुचित्वस्वरूपं दर्श्यतेत्र तावत्स्त्रिया नाभेरवस्तारपुष्प नालिका कारं यन्नामीद्दयं तस्याधस्तादधोमुखी जूतपद्मकोशाकारा जीवोत्पत्तिस्थानस्वरूपा योनिर्भवति, तस्या व्यधः प्रदेशे याभ्रमंजरीतुल्या मांसस्य मंजरी जवति, सा च ऋतुसमये स्फुटिता सती शोणितलवान्मुंचति, ततः सा यदा कोशकारां योनिं प्रविशति, पुरुषसंयोगात शुक्रमिश्रिता च भवति, तदा यौनि र्जीवोत्पातयोग्या ज्ञानिनिर्जलिता, तत्र च द्वादशमुहूर्त्तानि यावत्ते शुक्रशोणिते . विध्वस्तयो निकत्वममुज्जवतः, तत ऊर्ध्वं तु विध्वस्तयोनिकत्वमुपगतः, तस्माद् हा For Private and Personal Use Only -त
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy