SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्म- तनमेकत्वनावना, यदुक्तं-को कम्माश् समं । जणेश तंज फलंपि तस्सिको ।। प्रबोधः श्कस्स जम्ममरणे । परनवगमणं च कस्स ॥ १ ॥ इत्यादि. ४. अथ पंचमीअन्य त्वनावना-इह यथात्मप्रदेशैः गाढं संबधश्चिरकालं मनोजीष्टाशनपानादिजिबहुधा ॥४ ॥ लालितस्वशरीरमपि वस्तुगत्यान्यत्वाप्रांते प्राणिनं नानुगति, तर्हि बहितानां धनकनकाद्यपरवस्तूनां का वार्ता ? तस्मादेकमात्मधर्म विना सर्वेऽप्यमी जावा अन्ये संतीस्यादिचिंतनमन्यत्वनावना. यउक्तं चिरलालियंपि देहं । जश् जीयमंतंमि नाणुवदेश ।। ता तंपि होइन । घणकणयाण का वत्ता ॥ १॥अपि च-अन्नं मं कुमंबं । पन्ना लबी सरीरमवि अन्नं ॥ मोतुं जिाणदधम्मं । न जवंतरगामिन अ. नोति ॥२॥ अथ षष्टी अशुचित्वनावना यथा-श्ह रसरुधिरमांसमेदास्थिशुक्रमझामयः, श्लेष्ममलमूत्रादिपूरितश्चर्मातरितस्नायुजालपरिवेष्टितः सर्वदा ऋमिरुजागंमु. पदादिसमाकुलः तत्त्वदृष्ट्या चिंत्यमानो महाऽशुचिरयमौदारिकः शरीरः सद् तमेक For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy