SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म-| यति तत्स्वरूपं किंचिद् दर्यते-पढममणिच १ मसरणं २ । संसारो ३ एगयाय ४ | अन्नत्तं ५ ॥ आसुश्तं ६ पासव ७ । संवरो य तह निऊरा ए नवमी ।। ३० ॥ प्रबोधः लोगसहावो १० बोहिय-दुलहा ११ धम्मस्स सायगो अरिहा १२ । एयान जावणा । जावेयवा पयत्तेणं ॥३१॥ व्याख्या-एता अनित्यादयो हादश नावना सुदृष्टिभिः ॥४०॥ प्रयत्नेन सावयितव्या अहर्निशमन्यसनीया श्यर्थः, तबेद संसारे मोहादिवशात्सर्व वस्तुषु विपर्यस्तधियो मूढजनाः स्वामित्वधनयौवनवपुावण्यबलायुर्विषयसुखव ब्रजजनसंयोगादिजावान पर्वतोत्तीर्णमहानदीनीरपूरानिव प्रबलतरवातवातोधूतध्वजपटानिव निजेप्सितप्रदेशस्वेनाविहारकारिसमंतागकुलाश्रितमदस्राविकटतटमत्तमातंगकर्णतालानिव घनपवनाहतपादपपरिपकपत्रप्रकरानिवातिचंचलानपि सर्वदा नियस्वरूपेण जानंति, परं तत्वदृष्ट्या सर्वेऽप्यमी जावा अनित्या न चैतेष्वेकोऽपि नियोऽस्ति, ये |किल परमानंदप्रापकाः सद्झानादय यात्मगुणास्ते निया श्येवं यचिंतनं साप्रयमा: For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy