SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म | मतिक्रम्यार्यदेत्रं संप्राप्ताः, शिविका च पश्चादालिता, ततः साधवो मार्गमध्यस्थे कस्मिः । बोध श्चिन्नगरे जिदार्थ गत्वा शुष्माहारमानीय महातपः पारणकं चक्रुः, कुमारेणोक्तंभ थ मया किं कर्त्तव्यं ? सूरिणोक्तं यूयं व्रतं गृह्णीत? ततो गृहीतं तेन व्रतं, पूर्वनव॥४६॥ शिष्याश्च अखेदेन तस्य वैयावृत्तं चक्रुः, क्रमेण स्वगणस्थाः सर्वेऽपि साधवो मिलिता आनंदिताश्च. ततः कुमारो व्रतग्रहणादारभ्य यावङीवं षष्टं षष्टं तपः कृत्वाप्रमादेन संयम प्रपाब्यावधिज्ञानं च प्राप्य क्रमेणायुःदये समाधिना कालं कृत्वा नवमग्रैवेयके देवत्वेनोत्पन्नः, ततश्श्युत्वा महाविदेहे सेत्स्यति; अन्येपि ते साधवः संयमं सम्यगाराध्य क्र. मेण समतिनाजो जाताः ॥ ति प्रमादोपरि सुमंगलाचार्यदृष्टांतः ॥ अमुं प्रमादले. शोजवं विपाकं निशम्य संसारभीरुन्निः साधुनिः सर्वथा प्रमादपरिहारो विधेयः॥ थ प्रमादपरिहारेण संयमपालनोद्यता मुनयो मनोनिग्रहार्थ या ददश सद्भावना नाव: For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy