SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥४४॥ यात्म-) केचित्त्वस्य चतुर्थ प्रकारं षष्टं यावदपि मन्यते, इति. प्रबोधः तथा धमः दमादिदशविधस्तस्मादनपेतं धर्म्य धर्मयुक्तमित्यर्थः, तवाझविचय १ अपायविचय २ विपाकविचय ३ संस्थान विचय ४ोदावतुर्वधं, तवाय श्रीमतां सर्वझपुरुषाणामाझयानुचिंतनं १ हितीयं रागदेषकषायेंद्रियवशवर्तिनां जंतूनां सांसारिकापायविचिंतनं २ तृतीयं ज्ञानावरणादिषु शु शुकर्मविपाकसंस्मरणं ३ चतुर्थ च नू वलयहीपसमुद्रप्रभृतिवस्तूनां संस्थानादिधर्मालोचनामकं ४. इदं ध्यानं हि जिनोक्त तत्वश्रधानादिचिह्नगम्यं देवगत्यादिफलसाधकं च ज्ञातव्यं. एतसंगवस्तु चतुर्यात्पं. चमाद्गुणस्थानादारन्य सप्तमाष्टमे यावदवगंतव्यः, तत्र चतुर्थ आद्यौ दो नेदी पंचमे तु त्रय ति विशेषः. तथा शोधयति अष्टप्रकारं कर्ममलामिति शुक्नं, तच पृयक्त्ववि | तर्कसप्रवीचार १ एकत्व वितर्काप्रवीचार २ सूदम क्रियाऽप्रतिपाति ३ समुबिन्नक्रियानिवृत्ति । नेदाचतुर्विध. ( नक्तं च-श्रुतचिंता वितर्कः स्या-दिचारः संक्रमो मतः ॥ पृ. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy