SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म-| मे मादित्यादिचिंतनमिष्टवियोगविषयं १, अनिष्टानांशब्दादिविषयाणां संयोगस्याप्रार्थ नामनिष्टसंयोगविषयं रोगोत्पत्तौ सत्यां बहुचिंताकरण रोगचिंता विषयं ३ देवत्वचक्रवर्ति त्वादिछिपार्यनप्रभृतिकमनागतकालविषयिककार्यशोचनं अग्रशोचविषयं ४.एतध्यानं हि शोकाक्रंदनस्वदेहतामनादिलक्षणलक्ष्यं ति र्यगतिगमनकारणं च विज्ञेयं. अत्य संवस्तु षष्टगुणस्थानं यावद्वोध्यः. तथा रोदयति बलान सवानिति रुडः. प्राणिक धादिपरिणत आमा, तस्येदं कर्म रोऽ. तच्चतुर्वा–हिंसानुबंधि१ मृषानुबंधिर चौर्या नुवंधि ३परिग्रहरदाणानुबंधिच ४. तत्राचं प्राणिषु वबंधनदहनांककरणमारणादिचिं तनं १ द्वितीयं पैशुन्यास त्यस यघातादिवचनचिंतन ५ तृतीयं च तीव्रकोपलोनाकुलं प्राण्युपघातत परलोक यनिरपेदं परद्रव्यापहरणचिंतनं ३ चतु तु सर्वजनाजिशंकन परंपरोपघानपरायणं विषयसुखसाधकद्रव्यसंरक्षणचिंतनं । इदं हि प्रावधादिलदागलक्ष्यं नरकगतिगमनकारणं चावसेयं प्रात्य सं नवस्तु पंचमगुणस्थानं यावद् ज्ञेयः, For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy