SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- | संपद्यते. अन्यथा विद्याधरस्येव विद्यावैफल्यादयो महादोषाः संगवेयुरिति. तत्रहीना प्रबोधः | दारत्वदोषे विद्याधरदृष्टांतस्त्वयं ___एकदा राजगृहनगरस्य पार्श्वस्थोद्याने श्रीवीरस्वामी समवसृतः, तदा स्वाम्यागम॥४३॥ नवाश्रिरणात् हृष्टः सन् श्रेणिको राजा अगयकुमारादिसंयुतम्तत्रागत्य खामिनं त्रिः प्रदक्षिणीकृत्य नत्वा प्रवरतरसुरासुरविद्याधरनरकिन्नरविराजितायां सजायां वोचितस्थाने नपविष्टः, ततो धर्म श्रुत्वा पर्षदि प्रतिगत्यां सत्यां एकः कश्चिविद्याधरो गगने गंतुमुत्यतन पुनः पृथिव्यां पपात. तदा श्रेणिकस्तस्य तत्स्वरूपं वीदय विस्मितः सन् खामिनंप्रति तपतने पातकरणं पप्रब. तदा स्वामिनाजणितं अस्य गगनगामिन्या विद्याया एकमदरं प्रव्रष्टमस्ति, तेनासौ उच्चैर्गतुं न दमः, ततो नृपपार्श्वस्थेनाजयकुमारेण तऊिनवचः श्रुत्वा सद्यतत्र गत्वा वियायांप युतं, नोस्तव विद्याया एकमदारं प्रभ्रष्टमस्ति तदहं तुन्यं ददामि यदि त्वं मह्यमेतां विद्यां दद्यास्तदा For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy