________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म | वि-नावा तेयगनिसग्गा ॥ २० ॥ एगुणवी सगस्स य | दिधिवानं दुवालस ममंगं || सुंपुवीसवरसो | मणुवाइ सवसुत्तस्स || २१ || स्पष्टार्याः, न वरं अनुपाती योग्य इत्यर्थः.
प्रबोधः
॥ ४३६ ॥
किंच – स्वाध्यायं कुर्वह्निः । संयममार्गाऽविराधकैर्मुनिधिः ॥ व्या वित्वप्रमुखा । प्रतिचाराः सर्वया वर्ज्याः || २२ || सुगमा यस्य वार्थस्वयं विपर्य स्तता व्यतित्वमन्यान्यालाप कमीलनेन डिस्त्रिरुक्तः २ हीनादत्वं ३ प्रत्यदरत्वं ४, पदहीनत्वं ९, विनयहीनत्वं ६, उदात्तादिघोषहीनत्वं 9. योगहीन वं प्रकृतयो गोपचारता. सुष्टुदानं अल्पश्रुतार्हस्य पात्रस्य गुरुणा अधिक प्रदानमित्यर्थः ए. दुप्रतीसनं कलुषहदा ग्रहणं १०, प्रकाले स्वाध्यायस्य करणं ११. काळे चाऽकरणं ११, स्वाध्याये सति स्वायायकं १३. स्वाध्याये सति न स्वाध्यायकं १४, एतत्स्वरूपं विशेषत आवश्यकादेर्ज्ञेयं एतानवीचारान् वर्जयित्वा स्वाध्यायं कुर्वतां मुनीनां महालानः
For Private and Personal Use Only