SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- | लितानां मियः कथासंलापः समुत्पन्नः, यात महावीरो धर्मास्तिकायादोन पंचास्तिका. प्रमोधा | यान् प्ररूपयति. तत्र च धर्माऽधर्माकाशपुद्गलास्तिकायान अचेतनान जीवास्तिकायं च | सचेतनं प्ररूपयति, तथा धर्माऽधर्माकाशजीवास्तिकायानरूपिणः पुद्गलास्तिकायं च ॥३०३ रूपिणं प्ररूपयति. एवं हि सचेतनाऽचेतनादिरूपेणाऽदृश्यमानत्वात्कयमेतन्मन्यते ? शति. ____ तथा तत्रैव नगरे मद्को नाम श्रमणोपासको वसतिस्म. स च महासमृद्धि मान सर्वलोकमान्योऽधिगतजीवाऽजीवपदार्यो नित्यं धर्मकृत्यैरात्मानं भावयन् सुखेन कालं गमयतिस्म. तत एकदा तत्र गुणशिलकचैत्ये श्रीवीरस्वामी समवसृतस्तदा स्वाम्यागमनवाती निशम्य स मद्को हृष्टः सन स्वामिवंदनार्थगबन्नगराबहिर्निःसृत्य या. वत्तेषामन्ययूथिकानां नातिदुरं नातिसमीपं चागतस्तावत्तेऽन्ययूथिकास्तं गतं विलोक्य सर्वेऽप्येकत्रीय तत्पार्श्व गत्वैवं प्रोचुः, जो मद्दुक तव धर्माचार्यो यत्पंचास्तिका For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy