SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म | पचमं मारणंतिय संवेदना जूस पाजू सिए त्तपडियाइरिकए पावोववगए कालं प्रबोधः प्रणवखमाणे विदर ४ इति एताश्चतस्रो विश्राम नूमयो बोध्याः । व्ाथ श्राहस्थ सद्भूतगुणवर्णनं क्रियते - जनप्रणीतार्थविदो यथार्थ – वाग्युक्तितोऽपास्तमतांतर || ३९७२ || स्थाः || स्वकीयधर्मोज्ज्वलमार्गममाः । श्रकालवः शुरू धियो जयंतु ॥ ८६ ॥ व्याख्या - जिनैरनंततीर्थकरेः प्रणीता निर्दिष्टा येऽर्था यथावस्थितजीवाजीवादिपदा र्यास्तद्विदस्तेषां ज्ञातारः, प्रत एव मद्दुकादिवत् यथार्थवाम्युक्त्या पास्ता निरुत्तरीकरणात्पराजयं नीता मतांतरस्थाः कुलिंगिनी यस्ते, तथा पुनरात्मधर्मस्य य उज्ज्वल मार्गस्त ममा एकाग्रचित्ता एवंविधाः शुद्धबुद्धिधारकाः श्रकालवो जयंतु इति मद्डकश्राद्यवृत्तांतस्तु विस्तरतः पंचमांगे निर्दिष्टोऽस्ति स च लेशतोऽवापि दर्श्यते- राजगृहं नाम नगरं, तस्य पार्श्वे गुणशिलकनाम चैत्यम नृत् तत्समीपप्रदेशे च बहवः कालोदा यि शेवालोदायिप्रभृतयोऽन्ययूथिका वसंतिस्म. तेषां चैकदा एकत्र मि For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy