SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म प्रबोधः ॥३७३॥ मया न जीव्यते । नैव राज्यं च दीयते ॥ १॥ अय यक्षेणैवमुक्तेसति प्राग्मुनिरू- । पेण मौ निपतितो यदाकिंकरः सहासं तत नबाय मुनिरूपं च परित्यज्याकाशं य. यौ. ततोऽनया विचित्रमायया विस्मयमापन्नं केशवप्रति यद नवाच जो मित्र! त्वं सतोपवासैः खिन्नोऽसि, पुनर्बहुतराध्वविहारतः क्लिन्नोऽसि. अतो रात्राविह विश्राम गृहीत्वा प्रातःकाले एभिः सह पारणं कुरु ? इत्युक्त्वा स तस्मै स्वशक्तिनिर्मितां शय्यामदर्शयत् . तदा तत्र शय्यायां सुप्तः सन् केशवोऽपि यदाझ्या यात्रागतजनैः संवाहितचर. णः सन् सद्योनिद्रामवाप. ततो घटिकाचतुष्ट यानंतरं स यदो निजागिव्याप्तलोचनं केशवंप्रति जगाद, नो मित्र! रात्रिर्गता,प्रजाते जातोऽस्ति,अथ निद्रा निवार्यतां ? तदा केश वो निद्रां विहाय लोकं दिनोज्ज्वलं वीदय याकाशं च सूर्यमंडितं विलोक्य चिंतयतिस्म, अहं निशायाः पश्चिमाहरे सुप्तोऽपि सन् ब्राह्मे एव मुहूर्ते सर्वदा स्वयमेव जागर्मि,अद्य वर्षनिशासमये सुप्तोऽपि अहं प्रहराईमावेऽपि दिवसे स्वयं न जागृतस्तत्र किं कार For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy