SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म-| ततः केशवोऽपि निःशंकं प्राह अरे मायिन्! अयं मजरुर्नास्ति, यतस्ताहक चारित्रपात्रं | मजुरुस्त्वादृशां मंदशक्तीनांवश्यः कदापि न भवति. तदा स एवाहं त्वद्गुरुरस्मि मांरदरदे त्यारटन् स मुनिर्यदेण मुद्गरप्रहारतो हतः सन् उमौ पपात. ततः स यदः केशव॥३७॥ स्याग्रे यागत्य मुद्गरं ब्रामयन्नुवाच यदि त्वं सांप्रतं भुदेस्तर्हि अहं सद्यस्त्वद्गुरुंजी. वयामि, तुन्यं च प्राज्यराज्या प्रयबामि, अन्यथानेन मुझरेण त्वामपि यमगृहातिथिं कुर्वे इति. तदा केशवो हसन जगाद. जो यद नैवायं मद्गुरुरस्ति. अतो नाह मेतहचसा खनियमगंगं कुर्वे. किं च यदि त्वं मृतान जीवयसि तर्हि त्वयमेषां स्वक्तानां पूर्वजाः कथं न जीवापिताः? तथा राज्यसामर्थ्य बिभ्रता त्वयामी जक्तजनाः कयं न राज्यभृतः कृताः; पुनस्त्वं मम वारंवारं मृत्युज्यं किं दर्शयसि !यतः सति प्रा. युर्वले न कोऽपि मां मारयितुं समर्यो स्ति. ततः स यद एवं तहाणी निशम्य हृष्टः सन् | केशवप्रति समालिंग्येवं जगाद-अहोमित्र धियां पात्र । न स्यादेष गुरुस्तव।।मृता | For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy