________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३०॥
यात्म-| त्वा पश्चात्पारणं विधेयं येन तेषां महापुण्यप्राप्तिः स्यात.तस्मात्त्वमद्यास्माकमतिथिन
व? केशवोऽवदत् रात्रौ विधीयमानत्वान्महापापकारणेऽस्मिन् पारणेऽहं न लुंजे. किं च प्रबोधः
यत्रैवं निशे भोजनं क्रियते सोऽयमुपवास एव नोच्यते, यतो धर्मशास्त्रेषु प्रहराष्टकं यावन्नोजनत्यागे नपवासः कीर्तितोऽस्ति. ये चधर्मशास्त्रविरुईतपः कुतिते दुर्विधयोदुः | नतिं यांति. तदा तेऽवदन् अस्य व्रतेऽयमेव विधिरस्ति. अतोऽत्रशास्त्रोक्तिमनुसृत्य युक्ता- 4 ऽयुक्तविचारणा न कर्त्तव्या. अस्माकं पुनरतिथिं गवेषयतां बह्वी रात्रिर्जाता, तस्मात्त्वं । विचारं विमुच्य सद्योऽस्मिन पारणेऽग्रेसरो जव ? इत्युक्त्वा ते सर्वेऽप्युबाय तस्य पाद तलेऽलगन , तथापि केशवस्तवचनं नामस्त. तदा सद्यो यदशरीरादेकोजीमाकारः पु. मानिःसृत्य हस्ते मुझरमुत्पाट्य विकरालनेत्रः सन् तीदणरूदवाण्यैनमुवाच. अरे दुष्टास्मन् ! त्वं मम धर्म दूषयसि पुनमग्नक्तानवगणयसि, अघुना शीघं सुंदव? नो चेत्तव मस्तकं शतखंमं करोमि.
For Private and Personal Use Only