SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ ३६५॥ यात्म- चनं संघ से तर्हि मम दृष्टिपथाद् दूरीनव? ततो महाधैर्यवान् स केशवस्तत्पितुर्वचः प्रबोधः श्रुत्वा द्रव्यादिममतां त्यजन् सद्यो गृहान्निःससार. तदा तमनुगतं संप्रति यशोधनो बलात्कार धृत्वा बहु निर्वचनैः प्रलोभ्य जोजनार्थं निवेशितवान् पथ केशवस्ततो निःसृत्य देशातरं व्रजन् मार्गे बहून्नगरग्रामादिदेशान लंघयन् सप्तमेऽप्यह्नि निराहार एव सन् क्वाप्यटव्यामटन व्यर्धनिशासमये बहु निर्यात्रागतजनैर्युक्तं किंचिद्यदायतनं ददर्श. तव सज्जीकृतगोजनास्तद्यावागतजनास्तमागतं दृष्ट्वा दर्षिताः संत एवं प्रोचुः, हे पत्र एहि एहि ? जोज्यं गृहाण ? अस्मभ्यं पुण्यं देहि ? वयं हि व्यापारणाः संतोऽतिथिं गवेषयामः, तदा केशवस्तानुचे जो लोका इदं कीहवतं ? यस्य रापार जाते. Acharya Shri Kailassagarsuri Gyanmandir ते प्रोचुः जो पांथ प्रयं महाप्रजावो माणवाख्यो यदोऽस्ति, पद्यास्य यात्रादिनं विद्यते, यतोत्रागतैर्लोकैर्दिवसे उपवासं कृत्वाऽर्धनिशायां कमप्यतिथिमादराङ्गोजयि For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy