SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः। यात्म- ततो निर्विघ्नतया छळ सह गोगान भुंजाना सा रेवती मांसलोलुपा सती प्रत्यहं विविधमांसान मदिरां चास्वादयंती तस्थौ. अकदा नगर्याममारीघोषणा प्रवात नासीत. तदा सा रेवती स्वपितृगृहमनुष्या॥३२६॥ न समाहूय प्रोवाच को देवानुप्रिया यूयं मदीयगोकुते न्यः प्रत्यहं दो हौ गोवत्सौह त्वात्रानयन ? ततस्तैरपि तवचमा तथैव कृतं. तदा सा रेवनी तन्मांस दयंती सुरां च पिनी विचराते . ततः स महाशतकश्रावफश्चतुर्दशवर्षाति मे नव पुत्रं कुबे | स्थापयित्वा पोषधशालायां धमन्यान कुवन अवस्थितः, तदा सा रेवती मत्ता विकी णकेशा उत्तरीयवस्त्रं मस्तकादुत्तारयंती च सती पोषक्शालायामागय भर्तारंपति महोन्मादजनकानि शृंगारखाक्यानि हाकावांश्वोपदर्शयनी एवमुवाच, हंहो महाशनकश्रावक धर्मस्वर्गमोदादिवांडक किं ते धर्मादिजिविष्यति ? येन त्वं मया सार्थ जोगान् लुंजानो न विचरमि. एवं तयोक्तोऽपि स श्रावकस्तस्या वचनं सर्वयाऽनादि For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy