SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- तत्र रेवत्याः पुनः स्वपितृगृहसंबंधीनि अष्टकोटिसौवर्णिकानि अष्टगोकुलानि चा वन्. प्रबोधः शेषदादशस्त्रीणां च पितृगृहसंबंधि एकैका हिरण्यकोटिरेकैकं च गोकुलमन्नवत्. अथैक दा तेनापि श्रीवारस्वामिपार्श्वे यानंदवद् द्वादश व्रतानि गृहीतानि. न वरं स्वनिश्रया ॥३५॥ चतुर्विशतिकोटिसौवर्णिकानि अष्ट गोकुलानि च रदिनानि, तया रेवयादित्रयोदशजातिविनाऽपरस्त्रीभिः सहमैथुन विधिः परियक्तः, ततः स महाशतकःसुखेन श्राधम पालयन् विचरतिस्म. अथैकदा तस्या रेवत्या मनसि अयं विकल्पः समु पन्नः, अ. हमेतासा हादशपत्नीनां व्याघातेन जत्रों सहन सम्यग्नोगान जोक्तुं शक्नोमि त. स्मादेता द्वादशापि सपत्नीः केनापि प्रयोगेण चेन्मारयामि तर्हि चासहकाकिनी एव सर्वदा भोगान जुंजामि, तथैतासां द्रव्यादेरप्यहं स्वामिनी नवामीति. ततस्तया पापिन्यान्यदा केनचिबलेन तासां मध्यात् षट सपत्न्यः शस्त्रप्रयोगेण हताः, षट् पुनविषप्रयोगेण हताः, तासां द्रव्यादेश्च स्वयं स्वामिनी वव. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy