SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra यात्म प्रबोधः ॥ २८४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यं शुश्रुवे. तावत्कलकारावे जाते सति जाग्रतो द्वारपालकाः शस्त्राणि गृहीत्वा धा विताः, तदा राज्ञा मंदस्वरेण तेन्यः प्रोक्तं जो निरपराधोऽयं तस्करः, सांप्रतं इष ध्वा यत्नेन रक्षणीयः प्रातःकाले च सजायां ममाग्रे यानी तव्यः तैरपि तथेति प्रतिप्रन्नं ततो रज्ञा संतप्तचेतसा तादृशं स्वमहिषीवृत्तांतं चिंतयता कथंचित् सा रात्रिरतिता. पथ प्रातः समये यारदकैः स लयबंधनैर्वध्वा नृपाये यानीतः नृपेण च साक्षेपं पृष्टः सन् स स्पष्टतया सर्वमपि यथावस्थितं वृत्तांतं राज्ञ्या मधुरखाण्याहं जल्पित इत्येतत्पर्यत मुक्त्वा मौनमज्जत. ततो तिज्ञातपरमार्यो राजा तुष्टमानसः सन् एनं सत्कृय जूरिमुदा चालिंग्य प्रो. वाच हे सत्यरूप ! तव साहसेनाहं तुष्टोऽस्मि, तत एषाग्रमहिषी मया तुभ्यं प्रासादिना, त्वमेनां गृहाण? स प्रोचे राजन् या ते पट्टराइ सा मे ध्रुवं माना तस्मादेतदचः पुनर्न वाच्यं ततो राज्ञा शूलारोपणापदेशेन बहुधा कोऽजितोऽप्यसौ यदा नियमा For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy