SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः ॥ २८३ ॥ यात्म | मृडवाण्या प्रोक्तं हे सौम्य द्रव्यस्य का वार्त्ता ? एतत्सर्वं तवैवास्ति पथ किं कंपसे ? सुस्थ जव ? तव कुलदेवता तुष्टा, यदहं रादः पट्टदेवी तव वश्या जातास्मि मयासौम्यगण राजापि रोषितोऽस्ति, तादृश्या मया सह त्वमात्मानं सफलय ? म तुष्टायां प्राणिनामर्थकामौ सुनौ स्तः, मयि रुष्टायां तु सद्यो वधबंधावेव स्यातां. एवं कामग्रहग्रस्तया तया लोभितः दोचितश्चापि वकचूलः स्वकृतं तृतीयं नियमं स्मरन् तां नत्वा जगाद हे मातस्त्वं मम पूज्यासि, मयि वन्ये तस्करे राजवल्लनायास्तव का स्पृदा ? सा प्रोचे परे वाचालवाल मयि कामुक्यां मातृसंबंधं योजयन् त्वं किं न ल कसे ? ाथ चेन्मद्दाक्यं न मन्यसे तर्हि द्य त्वदुपरि यमो रुष्टः श्वं तथा विविववचोयुक्त्या नापितोऽपि स यावन्न चुदोन तावतत्क्रोधाकुला सा नखैर्निज देहं विदार्योच्चैः चः पूच्चकार. त्र्यं च सर्वोऽपि वृत्तांतो गृदद्दारं संप्राप्तेन राज्ञा कपाटविवरे कर्णे संस्थाप्य स्व For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy