SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- | ॥ दुसीलायालयाए । णमो कुसुमं फलं नर ॥ ३० ॥ पांमुत्वं कुष्टं पांमुरोगो वा, मोर पंमत्वं क्लीवत्वं, शेषं सुगमं. अथ सौशीव्यस्य फलं दर्शाते-आरुग्गं सोहगं । सं घयणं रूवमानं बलमनलं ॥ अनंपि किं अदिङ । सीलवयकप्परुकस्स ॥३णास्प॥४॥ टार्था, अय चतुर्थ व्रतं दृष्टांतेन वर्ण्यते-चालणिजलेण चंपा। जीए नग्धाडियं कवाडतीयं ॥ कस्स न हरे चित्तं । तीए चरिथं सुगदाए ॥ ४० ॥ व्याख्या-यथा सुनद्रया चालिन्या कृत्वा कूपाज्जलमाकृष्य तेन जलेन चंपानगाः कपाटत्रयमु. द्घाटितं तस्याश्चरितं कस्य पुरुषस्य चित्तं न हरति ? अपि तु सर्वस्येत्यर्थ, एतत्सर्व शीलस्यैव माहात्म्यं बोध्यं. इह सुनावृत्तांतस्त्विवं वसंतपुरे जिनदासनामा श्रावको वसतिस्म. तस्यात्यंतशीलवल्सना जिनमती ना. न्यबलात् . तयोः सुन्नद्राख्या सुता, सा च वाव्यादेव शुष्सम्यक्त्वधारिका महाश्राविकानवत् . तपमोहितैर्बहुनिर्मिथ्यात्विवणिकपुत्रैः प्रार्थितापि काकेन्यः पायसमिव For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy