SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra यात्म प्रबोधः ॥ २४८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शीलगुणेन जगति विख्याताः प्रसिद्धिपात्रं जाताः, यासां चरित्रस्याद्भुताचारस्य श्र वणे सति व्यास्तामन्यः सामान्यलोकः, मुनयोऽपि मनसि चमत्त्रियंते, चमत्कारचिह्वं च प्रणामादिकमपि कुर्वेति यदाहुः - खकानं बंनिसुंदरि । राईमईचंदलापमुरकानुं ॥ कालत्तएवि जानुं । तावि नमामि नावेत्ति ॥ १ ॥ इह यद्यपि धर्मः पुरुपनवः ग्रंथाश्च पुरुषकर्त्तृकाः, पुरुषाणां स्त्रियश्च पाशता इति व्यवहारनयमवलंबमानैः प्रायः परमर्षिभिरपि प्रमदा निंदिता एव यदाहुः - सोयसरी दुरिषद | क कुडी महिला किलेसकरी || वरविरोयणपरणी । दुकखणी सुरकपडिविका ॥ १ ॥ इति, तथापि निश्चयनये विचार्यमाणे पुरुषत्वं स्त्रीत्वं च न स्तुतिनिंदयोहेतुर्भवति. सौशील्यदौःशी व्ययोरेव तन्निबंधनत्वात् तथाहि - त्रिं वा पुरिसं वा । निसंकं नमसु सीलगुणपुढं । त्रिं वा पुरिसं वा । चयसु बहु सीलपन || ३७ ॥ स्पष्टा, पथ दौःशीब्यस्य फलं दर्शयते - पांउत्तं पंडत्तं । दोहग्गमख्वया य व्यवलत्तं For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy