SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म- | हवि न वीससिथई । नेहविमुक्काण वेसाणं ॥ १ ॥ व्याख्या-यद्यप्येताः श्लदणी. कृतशर्करामिलितदुग्धमघुरवचनं जपंति, तथा चंडमिव सौम्यं प्रसन्नं वदनं दर्शयंति तथापि स्नेहविमुक्तानां स्नेहरहितानां वेश्यानां न विश्वसितव्यं विश्वासो नैव कार्य इत्यर्थः, यतः-मा जाणह जहमान या वेसाहिथं असममाणुलावं ॥ सेवालबह॥१४ ॥ पचर-सरिसं पडिणेण जाणहिसि ॥ १ ॥ अय दृष्टांतगर्न वेश्यानामनासेव्यत्वं द. ीते-तह अम्मापिनमरणं । सोऊणं एह रायपुत्ताणं ।। मणसावि न माणि. का । दुरदणिवेसा वेसान ॥श्न| व्याख्या-योर्वक्ष्यमाणयो राजपुत्रयोस्तथा तेन प्रकारेण मातापितृमरणं श्रुत्वा. नपलदाणादात्मनोस्तु तयोनिद्यत्वदुःखावाप्त्यादिकं श्रुत्वा विवेकदुरभिनिवेशाद्दुष्टाध्यवसाया वेश्या मनसापि न मानयेत्, किमुत वचनकायान्यामित्यर्थः, तथा च श्रूयते श्रीशांतिचरित्रे श्ह रत्नपुरं नाम नगरं, तत्र श्रीषोमजिनेशजीवत्वादत्यनुतनाग्यसोजाग्यः | For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy