SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- णमो सया सवसाहणं ॥ १ ॥ इति नावितं तृतीयं व्रतं. अथ चतुर्थ स्थूलमैथुनविः | प्रबोधः | रमणवतं जाव्यते.-स्थूलं यन्मैथुनं सुरतं तहिरमणरूपं यद्वतं तत्स्थूलमैथुनविरमण व्रतमुच्यते, परस्त्र्यादिवर्जनरूपमित्यर्थः, तच्चैवं-उरालीय वेनविय । परदारावासेवा वणं पमुत्तूणं ॥ गेही वए चनने । सदारतुठिं पवकिज्जा ॥ २६ ॥ व्याख्या यौदारिका क्रियाश्च ये परेषामात्मव्यतिरिक्तानां नरतिर्यकत्रिदशानां दाराः परिणी संगृहीतनेदानि कलत्राणि नार्यस्तिरभ्यो देव्यश्व, तासामासेवनमुपजोगं प्रमुच्य गे. | ही गृहस्थश्चतुर्थ व्रते वदारसंतुष्टिं प्रपद्येत. यया परदारान्तया वेश्यामपि वर्जयन स्व. दौरेरेव तुष्येदिति जावः, ननु श्रावकाणां वैरादिदोषजनकत्वात्परदारसंसर्गस्तु न यु. क्तः, परं या नदीनीरवत्सर्वसाधारणाः साधारण स्त्रियस्तदुपयोगे को दोष इति चेन्मैवं, | तापमोगस्यापि सर्वदुराचारशिदाया मूलत्वेनेह लोके परलोके च महादुःखहेतुत्वा| परित्याग एव युक्तः, किं च जंपति महुरवयणं । वयणं दंसंति चंदमिव सोमं ।। त For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy