SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म-| तीत्यतो विशेषज्ञत्वमेव शोननं. १६. वृशानुगः वृधान परिणतमतीननुगबति गुणाप्रबोधः जनबुध्या सेवते इति तथोक्तः, वृछजनानामनुवर्तमानो हि पुमान् न कदाचिदपि विपदं प्राप्नोति. १७. विनीतो गुरुजनगौरवकृत् , विनयवति हि सद्यो झानादिसंपदः प्रादुर्भवंति. १७. श्ह विनीताविनीतगत्रयदृष्टांतो बोध्यः, कृतज्ञः स्वल्पमप्युपकारमै ॥११० हिकं पारत्रिकं वाऽपरेण कृतं जानाति, न निद्भुते इति तथोक्तः, कृतघ्नो हि सर्वता. प्यमंदानंदमासादयतीत्यतः कृतज्ञत्वं युक्तं. १७. परहितार्यकारी परेषामन्येषां हितान हितकारकानन प्रयोजनानि कर्तुं शीलं यस्य स तथा, ननु प्रागुक्तेन सदादिण्येन सहास्य को नेद इति चेदुच्यते, सदा दिण्योऽन्यर्थित एव करोति, अयं पुनः स्वत एव परहिताय प्रवर्त्तते, श्यनयोर्नेदः, यो हि प्रकृत्यैव परहितकरणे निरतो नवति स निरीहचित्ततयान्यानपि सम स्था| पयतीति २०. तथा लब्धलदः लब्धमिव लब्धं लदं शिदणीयानुष्टानं येन स त For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy