________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥१०
॥
आत्म-) इत्यर्थः, धर्मस्य हि दया मूलमिति प्रतीतमेव १०. मध्यस्थो रागद्वेषविमुक्तबुद्धिः, स | हि सर्वत्र रागद्वेषविवर्जिततया विश्वस्याप्यादेयवचनो भवति ११, सौम्यदृष्टिः, कस्या
पि नोदेगकारी, स हि दर्शनमात्रेणापि प्राणिनां प्रीति पल्लवयति १२, गुणरागी गु| णेषु गांजीर्यस्थैर्यप्रमुखेषु रज्यतीत्येवंशीलः, स हि गुणपदपातकारित्वात्सगुणान् बहुमन्यते निर्गुणांश्चोपेदाते. १३. सत्कथसपदयुक्तः, सत्कयाः सदाचारधारित्वात् शोजनप्रवृत्तिकथका ये सपदाः सहायास्तैर्युक्तः सहितो, धर्माऽनिषेधकपरिवार श्ययः, एवं विधश्च न केनचित्परतीर्थिकादिना नन्मार्गे नेतुं शक्यते. अन्ये तु सत्कयः सुपदयुक्तश्चेति पृयक ग्रहणयं मन्यते. मध्यस्थः सौम्यदृष्टिश्चेति हान्यामप्येकमेवेति. १५.तथा सुदीर्घदर्शी सुपर्यालोचितपरिणामपेशलकार्यकारी, नतु औत्सुक्यगाक, सकि ल परिणामिक्या बुद्ध्या सुंदरपरिणाममेवैदिकमपि कार्यमारनते. १५. विशेषज्ञः सा. रेतरवस्तुविचागवित , अविशेषज्ञस्तु दोषानपि गुणत्वेन गुणानपि दोषत्वेनाध्यवस्य
For Private and Personal Use Only