SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- | अकृतहार नगरं समंतात्प्राकारवलयवेष्टितमपियनगारमेव भवति जनप्रवेशनिर्गमाना | प्रबोवः वात्. एवं धर्ममहानगरमपि सम्यक्त्वदारशून्यं सत् अशक्यप्रवेशं स्यादिति तस्य डा. तुव्यत्वमुक्तं. तथा प्रतिष्टितः प्रासादोऽस्मिन्निति प्रतिष्टानं, सम्यक्त्वं किल धर्मस्य प्र॥१५॥ तिष्टानमिव प्रतिष्टानं, यथा हि पयःपर्यतः पृथ्वीतलगतगर्तापूरकपीचरहितः प्रासादः सुदृढो न भवति, तथा धर्मदेवगृहमपि सम्यक्त्वरूपप्रतिष्टानवर्जितं निश्चलं न भ. वेदिति तस्य प्रतिष्टानसाम्यमुदितं ३ तथा सम्यक्त्वं धमस्याधार वाधार आश्रय इति यावत.यथा नृतलमंतरेण निरालंबमिदं जगन्न तिष्टति, एवं धर्मजगदपि सम्यक्त्वलदापाधारं विना नावतिष्टति. इति तस्याधारसादृश्यंगदितं । तथा सम्यक्त्वं धर्मस्य ना. जनमिव जाजनं पात्रमित्यर्थः । यथा हि कुंमादिगाजनविशेषवर्जितं दीरादिवस्तुवृंदं विनश्यति, एवं धर्मवस्तुनिवहोऽपि सम्यक्त्वजाजनमंतरेण विनाशमासादयेदिति तस्य जाजनसाम्यं प्रोक्तं. ५ तथा सम्यक्त्वं धर्मस्य निधिखि निधिः, ययाहि प्रधाननिः। For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy