SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्म- चैते हि अल्पसत्वान जंतूनाश्रित्यापवादाः प्रोक्ताः संति, न तु महासत्वान् . यमुक्तंहो। न चलंति महासत्ता । सुनिज्जमाणान सुधधम्मान ॥ श्यरेसिं चलणनावे । पश् ननंगो न एएहिं ॥१॥ व्याख्या-महासत्वाः पुमांसो राजादिनिः शुधधर्मात्सुन्नि॥१५॥ द्यमानाश्चलत्वं प्राप्यमाणा अपि संतो न चलंति, परमितरेषामल्पसत्वानां कदाचिच्चलनगावे सति एतैराकारैः प्रतिज्ञाभंगो न भवति. एतदर्थमेते आकारा पागमे सं. गृहीता इति गाथादारार्थः ॥ अथ पम् भावना व्याख्यायंते-दमित्यादि, इदं स. म्यक्त्वं पंचाणुव्रत त्रिगुणव्रत चतुःशिदाव्रतरूपस्य पंचमहाव्रतरूपस्य चारित्रधर्मस्य मू. लमिव मूलं कारणमित्यर्थः, कीर्तितं कथितं तीर्थकरादिनिरिति सर्वत्र संबंधः. यथा हि मूलरहितो वृदः प्रचंडवातकंपितः सन् दाणादेव निपतति, एवं धर्मतरुरपि सुदृढसम्यक्त्वमूलविहीनः कुतीर्थिकमतमारुतांदोलितः सन् स्थिरत्वं नासादयेदिति तस्य मू. लसादृश्यमुक्तं १ तथेदं सम्यक्त्वं धर्मस्य दारमिव दारं प्रवेशमुखमित्यर्थः, यथा हि For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy