SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥१३॥ Acharya Shri Kailassagarsuri Gyanmandir वोवः चाम | नावमाराधयितुकामा ऊचुः, जो कमल ! त्वत्करतले मणिबंधे मत्स्यमुखसंयुक्ता द्राघीयी धनरेखा दृश्यते, कमलेनोक्तं किमस्याः फलं ? सूरिभिरुक्तं 'मत्रेय सहसघणं' इयादि. पुनरपि त्वत्कररेखादर्शनेन वयं विद्मस्तव शुक्लपक्षे जन्म, तत्सामयि का एव ते ग्रहापविष्यति, ततश्चमत्कृतः कमलः सपद्युत्थाय स्वगृहाज्जन्मप विकामादाय गुरुं दर्शितवान् गुरुणापि ग्रहास्तथैवैनं दर्शिताः प्रमुकवत्सरे तव प रिणयनं जातं, प्रमुकवत्सरे तव चार्तिरत् इयादि चोक्तं तत इत्थं गुरुवचः श्रुत्वा कमलो गृहमागत्य पितरमवादीत हो पूज्यास्त्रिकालदर्शिन इति पथ स प्रत्यहं गुरुं वंदनार्थमायाति. पूज्या अपि तस्मिन्नेव नगरे चतुर्मासीं तस्थुः प्रत्यहं सुनापितैः कौतुककथाविश्व कमल चित्तमारावयामासुः कैातुककथांतरे धर्मविचारमपि प्रस्तावयं तिस्म. एवं च कियता कालेन कमलः सविशेषं धर्मज्ञो बतृव क्रमेण गुरूणां पार्श्वे वादश व्रतानि जग्राह गुरुप्रसादेन पितुः सकाशादप्यधिकतरो दृढधर्मा स समजनि, For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy