SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ग्रात्म प्रबोधः ।। १३१ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पथैकदा व्यक्षेत्र कालनावाद्यनुसारेण परप्रतिबोधन कुशला अन्ये याचार्या - स्तत्रागताः, नागरिकास्तथैव तानपि वंदितुं गताः, देशनांते च धनश्रेष्टी गुरुंप्रत्युवाच स्वामिन मत्पुत्रो धर्मविचारेऽत्यंतमज्ञोऽस्ति, पूर्वमागतान्यामाचार्याभ्यां भृशं बोधितोऽपि न बुद्ध:, पूर्वमनेन मत्कोटकगणना कृता, पश्राच्च काटिकापरिस्फुरणगणना कृता. ततः केनाप्युपायेन वद्भियं प्रतिबोध्यो येनास्य मिथ्यात्वतमोध्वंसक सम्यक्त्व रत्नावाप्तिः स्यात्. जवतां च महान खानः संपद्येतेति, तदा याचार्या ऊचुः युष्मपुत्रस्य लौकिकव्यवहारे प्रज्ञा वर्त्तते न वा ? श्रेष्टयवोचत् यं हि धर्मविचारं विनान्यत्र निपुणोऽस्ति तदाचार्यैरुक्तं तर्हि त्र्यं सुबोधोऽस्ति; व्यवसरेऽव प्रेपणीयः, तदनंतरं श्रेष्टी तत उच्चाय स्वगृहं गत्वा पुत्रसमदामाचार्यगुणानकथयत्, हो याचार्यास्त्रिकालदर्शिनः सर्वेषां सुखदुःखप्रवृत्तिं वदंति, हे पुत्र त्वयापि पृष्टव्यास्ततः प्रति पन्नं कमलेन पितृवचनं. व्यासरे स तत्र गत्वा तांश्च नत्वोपाविशत् याचार्याचैत For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy